तिरुक्कुरळ् संस्कृतभाषायाम् – Tirukkural in Sanskrit

tiruvalluvar
तिरुवळ्ळुवर्येण क्रिस्तोः पूर्वं प्रथमे शताब्दे रचिते तितुक्कुरळ् तमिळ् वेद इति नाम्ना सुविदितम्। इदानीं संस्कृतभाषायां तिरुक्कुरळ् एतस्मिन् जालपुटे उपलभ्यते।

स्कन्धत्रयात्मके अस्मिन् ग्रन्थे १३३ अध्यायेषु १३३० श्लोकाः सन्ति। अरम् इत्याख्ये प्रथमस्कन्धे स्वधर्मस्य पालनं कथं कर्तव्यम् इति वर्णितमस्ति। पोरुळ् इत्याख्ये द्वितीये स्कन्धे मानवजीवनस्य किमर्थं इत्युक्तम्। इन्बम् इत्याख्ये तृतिये स्कन्धे गार्हस्थ्यजीवने यत्सुखं अनुभवितुं शक्यते इत्यपि वर्णितमस्ति। एवं त्रिभिः स्कन्धैः भारतीयसंस्कृतेः आधारशिलाभूतानां “धर्मार्थकामानां” विषये तिरुवल्लुवरेण सम्यक् उपन्यस्तमस्ति।

अस्य संस्कृतानुवादकः श्री. एस्. एन्. श्रीरामदेशिकवर्येण तिरुप्पावै, चिलप्पतिकारम्, कम्बरामायणम् इत्यादीनां बहूनां तमिल् ग्रन्थानामपि संस्कृतानुवादं कृतमस्ति।

संस्कृतभाषायां तिरुक्कुरळ् पठितुं जालपुटमेतत्संदर्शयन्तु|
http://nvkashraf.co.cc/kursan/sancont.htm

एक उत्तर दें

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  बदले )

Facebook photo

You are commenting using your Facebook account. Log Out /  बदले )

Connecting to %s