भक्तः कः इत्यस्य नूतनमेकं व्याख्यानं मया अधुना श्रुतम् – “यो न विभक्तः स भक्तः”। अर्थात् यो भगवतः कदापि न “विभक्तः” स एव वास्तविकः भक्तः इति।
तत्वमेतत् प्रतिपादयितुं महात्मनः सूरदासस्य (१४७८-१५८१ CE) जीवनतः उद्धृतः एषः प्रसङ्गः अत्यन्तं समीचीन इति मन्ये। सूरदासस्य भक्त्या परितुष्टः भगवान् बालकृष्णः तेन सह क्रीडितुं सल्लपितुं च अनुदिनं तस्य सकाशं आगच्छति स्म। एकदा बालकृष्णः सूरदासस्य अङ्के उपविश्य तेन सह सप्रेमं सल्लपन्, पायसान्नं खादन् च आसीत्। अकस्मात् कृष्णः लीलया सूरदासस्य अङ्कात् उत्थाय दूरं गतवान्। बालकृष्णं अवरोद्धुं अन्धेन वृद्धेन च सूरदासेन कृतम् प्रयत्नं विफलमभवत्। तदा सूरदासः कृष्णमुद्दिश्य एवमवदत् –
हस्तमुत्क्षिप्य यातोसि बलात्कृष्ण किमद्भुतम् ।
हृदयाद्यदि निर्यासि पौरुषं गणयामि ते ॥
विरलः कश्चित् भक्तः यः स्वहृदये ईश्चरस्य समुपस्थितिं सततं अनुभवति सः एव भगवन्तं अपि एवं आह्वयितुं शक्यते। एतादृशानां विषये एव नारदेनापि एवमुक्तं “तीर्थीकुर्वन्ति तीर्थानि.. मोदन्ते पितरो, नृत्यन्ति देवताः, सनाथा चेयं भूर्भवति” इति (नारदभक्तिसूत्राणि ६९, ७१).
श्रीकृष्णलीलाः अधिकृत्य सूरदासेन विरचितं अष्टसहस्रपद्यमितं “सूरसागरम्” अद्यापि सहस्रावधि अनुवाचकान् भक्तिरससागरे आमज्जयन्नस्ति। यावत् लोके कृष्णभक्तिः वर्तिष्यति तावत् सूरदासः अपि जनहृदयेषु विराजयिष्यति।
Your story, or rather, anecdote, brought tears of bhakti to my face, my heart. Thank you so much. You samskrta bhaasha is so elegant that I was able to figure out the meaning although I never studied that Divine Language despite my enormous respect and awe about it. Namaste, DKM Kartha
Kartha,
Namaste,
I am glad that you liked this post. Thanks a lot for visiting this blog and for your kind words of appreciation.