Why Goddess of wealth does not stay with Brahmins – लक्ष्मीः किमर्थं ब्राह्मणानां गृहेषु न निवसति?

एकदा वैकुण्ठनाथो विष्णुः लक्ष्मीदेवीं अपृच्छत् “किमर्थं भवती ब्राह्मणानां गृहेषु न निवसति?” इति।
तस्याः प्रत्युत्तरं एकस्मिन् श्लोके केनापि सुकविना लिखितम्। अस्मिन् श्लोके लक्ष्मीः वदति किमर्थं सा (सम्प्दाः) ब्राह्मणगृहेषु न वर्तते इति।

पीतः क्रुद्धेन तातश्चरणतलहतो वल्लभो येन रोषाद्
आबाल्याद् विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी मे।
गेहं मे छेदयन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तं
तस्मात् खिन्ना सदाहं द्विजकुलनिलयं नाथ युक्तं त्यजामि॥

श्लोकस्यास्य संक्षेपेण विवरणं अत्र दीयते।

पीतः क्रुद्धेन तातः – पुरा अगस्त्यः क्रुद्धो भूत्वा मत्पितरं समुद्रं पीतवान्। अगस्त्यः ब्राह्मणः आसीत्।
चरणतलहतो वल्लभो येन रोषाद् – भृगुमुनिः एकदा रोषाद् पादतलेन विष्णुं प्रहृतवान्। भृगुरपि ब्राह्मणः आसीत्।
आबाल्याद् विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी मे – विप्राः बाल्यतः मम वैरिणीं सरस्वतीमेव तेषां मुखेषु धार्यन्ते। अर्थात् ते सर्वदा वाग्देव्या एव उपासनां कुर्वन्ति।
गेहं मे छेदयन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तं – ब्राह्मणाः शिवपूजार्थं प्रतिदिनं मम गृहं (कमलं) छेदयन्ति।

अन्तिमपादं तु सुव्यक्तं इत्यतः टीप्पणी नावश्यका।

1 thought on “Why Goddess of wealth does not stay with Brahmins – लक्ष्मीः किमर्थं ब्राह्मणानां गृहेषु न निवसति?

एक उत्तर दें

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  बदले )

Twitter picture

You are commenting using your Twitter account. Log Out /  बदले )

Facebook photo

You are commenting using your Facebook account. Log Out /  बदले )

Connecting to %s