A humorous verse on fake scholars – गुरोर्गिरः पञ्चदिनान्यधीत्य

हास्यरसस्य उदाहरणरूपेण एषः श्लोकः साहित्यदर्पणे उपलभ्यते। आत्मानं पण्डितं मन्यमानस्य कस्यचन मूर्खस्य विषये कविना श्लोको‍ऽयं निर्मितः।

गुरोर्गिरः पञ्चदिनान्यधीत्य वेदान्तशास्त्राणि दिनत्रयं च|
अमी समाघ्राय च तर्कवादान् समागताः कुक्कुटमिश्रपादाः॥

See! the great Kukkuta Misra is coming! He has studied Mimamsa (the teaching of his guru Pabhakara) in five days and the whole of Vedanta in three days; He has also got a fragrance of the science of the Logic from a distance.

एतत् पठित्वा कुक्कुटमिश्रपादानां वैदुष्यं कियत् गहनं आसीत् इति वयं ऊहितुं शक्नुमः।

2 thoughts on “A humorous verse on fake scholars – गुरोर्गिरः पञ्चदिनान्यधीत्य

एक उत्तर दें

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  बदले )

Twitter picture

You are commenting using your Twitter account. Log Out /  बदले )

Facebook photo

You are commenting using your Facebook account. Log Out /  बदले )

Connecting to %s