एकदा गणपतिमुनिः वंगदेशे नवद्वीपे एमस्मिन् पण्डितपरिषदि कवित्वपरीक्षायां भागं गृहीतवान्। परीक्षकः तस्मै “स्तनवस्त्रं परित्यज्य वधू श्वशुरमिच्छति” इति एकां समस्यां दत्वा, “किं त्वनवद्यचरिता” इत्यपि सूचितवान्। गणपति मुनिः तां समस्यां एवं पूरितवान् –
हिडिम्बा भीमदयिता निदाघे घर्मपीडिता।
स्तनवस्त्रं परित्यज्य वधू श्वशुरमिच्छति॥
Hidimba, the beloved of Bhima, oppressed by heaat in summer, longs for her father-in-law (Vayu – the deity of Air) after removing the cloths covering her breasts.
हिडिम्बायाः श्वशुरः वायु इति प्रसिद्धमस्ति।
परीक्षकमतं तु द्रौपदी भीमदयिता इत्यासीत्। किंतु गणपतिमुनेः मतं तु एवमासीत् – हिडिम्बा भीमस्यैव पत्निः किंतु द्रौपदिस्तु पाण्डवानां सर्वेषामपि पत्निः इत्यतः “हिडिम्बा भीमदयिता” इति प्रयोग एव समीचिनः। अन्यच्च द्रौपदिस्तु राजकुलजाता। औष्ण्यनिवारणार्थं उत्तरीयपरित्यागः तस्यै न युज्यते, अरण्यनिवासिन्याः हिडिम्बायास्तु एतादृशः व्यवहारः समुचितः।