A Samasya – A bride longs for her father-in-law वधू श्वशुरमिच्छति

Vasistha Kavyakantha Ganapati Muni (1878-1936)


एकदा गणपतिमुनिः वंगदेशे नवद्वीपे एमस्मिन् पण्डितपरिषदि कवित्वपरीक्षायां भागं गृहीतवान्। परीक्षकः तस्मै “स्तनवस्त्रं परित्यज्य वधू श्वशुरमिच्छति” इति एकां समस्यां दत्वा, “किं त्वनवद्यचरिता” इत्यपि सूचितवान्। गणपति मुनिः तां समस्यां एवं पूरितवान् –


हिडिम्बा भीमदयिता निदाघे घर्मपीडिता।
स्तनवस्त्रं परित्यज्य वधू श्वशुरमिच्छति॥

Hidimba, the beloved of Bhima, oppressed by heaat in summer, longs for her father-in-law (Vayu – the deity of Air) after removing the cloths covering her breasts.

हिडिम्बायाः श्वशुरः वायु इति प्रसिद्धमस्ति।

परीक्षकमतं तु द्रौपदी भीमदयिता इत्यासीत्। किंतु गणपतिमुनेः मतं तु एवमासीत् – हिडिम्बा भीमस्यैव पत्निः किंतु द्रौपदिस्तु पाण्डवानां सर्वेषामपि पत्निः इत्यतः “हिडिम्बा भीमदयिता” इति प्रयोग एव समीचिनः। अन्यच्च द्रौपदिस्तु राजकुलजाता। औष्ण्यनिवारणार्थं उत्तरीयपरित्यागः तस्यै न युज्यते, अरण्यनिवासिन्याः हिडिम्बायास्तु एतादृशः व्यवहारः समुचितः।

एक उत्तर दें

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  बदले )

Twitter picture

You are commenting using your Twitter account. Log Out /  बदले )

Facebook photo

You are commenting using your Facebook account. Log Out /  बदले )

Connecting to %s