A Poet’s Dilemma – नमः प्रामाण्यवादाय

पुरा दक्षिणात्यः कश्चित् कविः न्यायशास्त्रमध्येतुं इच्छन् वंगदेशे नवद्वीपं गतवान्। तद्दिनेषुव् अधिकशः नैय्यायिकाः प्रायेण वंगदेशे निवसन्ति स्म। सः तत्र कस्यचन विश्रुतस्य नैय्यायिकस्य गुरुकुले “प्रामाण्यवादं” अध्येतुं प्रारभत। सरसहृदयाय तस्मै न्यायशास्त्राध्ययनं अत्यन्तं दुष्करं संवृत्तम्। न्यायमध्येतुं तेन कृतानि सर्वाण्यपि प्रयत्नानि निष्फलाः अभवन्। काव्यादीनि निर्माय तेन यद् धनमार्जितं तत् सर्वं एतस्मिन् नवीने उद्यमे व्ययितम्, तथा च तस्य कवित्वमपि नष्टं गतम्। यदि कवित्वं न नष्टं स्यात् तर्हि स भूयः धनोपार्जनार्थं समर्थः स्यात्। कवित्वहीनः सः अन्ते एवं व्यलपयत् “नमः प्रामाण्यवादाय मत्कवित्वापहारिणे” इति।

5 thoughts on “A Poet’s Dilemma – नमः प्रामाण्यवादाय

  1. Hello. Thanks for this wonderful blog. I know only a little Sanskrit, but you have written in such an easy to understand manner that I can understand almost all of what you have written. Don’t know enough to converse in Sanskrit yet, but it feels magical to see people talking to each other in Sanskrit, in your comments section. I am working to learn the language again, and hopefully I too shall be able to contribute a little in time!

    By the way, I absolutely love the story above, and agree with its message.

    Thanks a lot once again.

एक उत्तर दें

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  बदले )

Twitter picture

You are commenting using your Twitter account. Log Out /  बदले )

Facebook photo

You are commenting using your Facebook account. Log Out /  बदले )

Connecting to %s