A Parable – “What is Bondage?” – को बद्धः?

एकदा एकस्मिन् गुरुकुले गुरुः शिष्यं बोधयति स्म, “मानवः मायया कथं बद्धो भवति” इति। शारीरिकं बन्धनं तु बाह्यचक्षुषा वयं दृष्टुं शक्नुमः। परन्तु मानसिकं बन्धनं तु दॄष्टिगोचरं न भवति। विवेकदृष्ट्या एव तद् ज्ञायते। तत्वमेतत् प्रतिपादयितुं गुरुः शिष्येण सह गुरुकुलात् बहिः आगतवान्। तत्र ताभ्यां एकः ग्रामीणः दृष्टः। स रज्जूबद्धामेकां धेनूं आनयति स्म। तद् विलोक्य गुरुः धेनोः समीपं गत्वा झटित्या तां बन्धनात् व्यमोचयत्। सद्य एव सा धेनुः धावितुं आरभत। तद्दृष्ट्वा स ग्रामीणोऽपि तस्याः पृष्ठतः धावितवान्।

तदा गुरुः शिष्यं उक्तवान् “पश्यतु एतत्, धेनोः बन्धनं तु केवलं शारीरिकमासीत्। सा रज्ज्वा एव बद्धा आसीत्। तस्या मनसि किमपि बन्धनं नासीत्। ग्रामीणस्य तु बन्धनं शारीरिकं नासीत्, परन्तु मानसिकम्। अत एव सः धावन्तीं धेनूं अनुसृतवान्। एवमेव सर्वे जनाः पुत्र-कलत्र-गृह-संपद्भिः सह रागवशात् बद्धा सन्ति। यावद् मानवः एतस्मात् बन्धनात् मुक्तो न भविष्यति तावत् तस्य दुःखस्यापि अन्तो न भविष्यति।

अस्मिन् सन्दर्भे एव कविनान्येन उक्तं –
आशा नाम मनुष्याणां काचिदाश्चर्यशृंखला। यया बद्धा प्रधावन्ति मुक्तास्तिष्ठन्ति पंगुवत्॥

2 thoughts on “A Parable – “What is Bondage?” – को बद्धः?

एक उत्तर दें

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  बदले )

Twitter picture

You are commenting using your Twitter account. Log Out /  बदले )

Facebook photo

You are commenting using your Facebook account. Log Out /  बदले )

Connecting to %s