शिशुपालवधस्य रचयिता महाकविः माघः संस्कृतसाहित्ये सुविश्रुतः। माघकवेः काव्यसौष्टवं पुरस्कृत्य कश्चित् कविना लिखितः सर्वविदितोऽयं श्लोकः – “उपमा कालिदासस्य भारवेरर्थगौरवम्। दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः” इति॥
माघकविः अतीवदयालुः दानशीलश्च आसीत्। उदारहृदयेण तेन स्वस्य धनं सर्वं अन्येभ्यः दत्तम्। अतः तस्य अन्तिमदिनेषु स अत्यन्तं निर्धनः अभवत्। क्षुत्पिपासाभ्यां नितरां पीडितः सः अन्ते कस्यचन वृक्षस्य अधः शयानः स्वप्राणान् त्यक्तवान्। तदा तस्य हस्ते पत्रमेकं दृष्टं यस्मिन् श्लोकोऽयं आसीत् –
न भुज्यते व्याकरणं बुभुक्षितैः पिपासितैः काव्यरसो न पीयते।
न विद्यया केनचिदुद्धृतं कुलं हिरण्यमेवार्जय निष्फलाः कलाः॥
मानवजीवने अर्थः अनुपेक्षणीय एव, अतः अर्थस्य तिरस्कारो न कर्तव्य, इति प्रसङ्गोऽयं अस्मान् स्मारयति।
bharateeya
Thanks for the anecdote. Very sad indeed for such a great poet. i have been impressed very much by Maagha also. I have been looking for Sisupaalavadha ebook for a while. Please let me know if you come across one.
asyāḥ kathāyāḥ ka ākaraḥ vidyate?
केरळे “ऐतिह्यमाला” इत्येकः विश्रुतः ग्रन्थः लोकप्रियश्च विद्यते। तस्मादुधृतोऽयं प्रसंगः॥