प्रत्येकस्य गृहस्थस्य जीवने क्लेशाः बहवः सन्ति। परमेश्चरस्यापि कुटुम्बे एतादृशाः क्लेशाः सन्तीति कश्चित् कविः अनेन श्लोकेन वर्णयति –
अत्तुं वाञ्छति वाहनं गणपतेराखुं क्षुधार्त्तः फणी
तं च क्रौञ्चरिपोः शिखी च गिरिजासिंहोऽपि नागाननम्।
गौरी जन्हुसुतामसूयति कलानाथं कपालाननो
निर्विण्णः स पपौ कुटुम्बकलहादीशोऽपि हालाहलम्॥
ईशस्य अवस्था एतादृशी चेत् सामान्यानां जनानां कुटुम्बजीवनं कियत् क्लेशकरं स्यात् इति वयं ऊहितुं शक्नुमः॥
आखुः – मूषकः, क्रौञ्चरिपुः – कार्तिकेयः/स्कन्दः (पुरा देवेन्द्रस्कन्दयोः विवादवेलायां क्रौञ्चो नाम पर्वतः देवेन्द्रस्य कृते अनृतं उक्तवान्। स्कन्दः क्रुद्धो भूत्वा क्रौञ्चं प्रहृतवान् इति पौराणिकाः वदन्ति। अतः कार्तिकेयः क्रौञ्चरिपुरित्यप्यभिधीयते।), नागाननः – गणेशः, जन्हुसुता – गंगा, कलानाथः – चन्द्रमा, कपालाननः – शंभोः भूतविशेषः
@bhaarateeya
Very nice. This is from a poem called Shiva Leela. There are several similar slokas in it which are very humorous. I am still trying to find the author though.
There is also a cassette published in Kannada explaining similar subhAshitas. Very humorous and thoughtful.
Namaste Mr Bharteeya and Mr Vasu,
I was searching for this sloka since a long time. Thank you for sharing it. Mr Vasu, may I know what are the other slokas found in Shiva Leela? Also if you find the author pl post it.
शुभदिनमस्तु |
जयतु संस्कृतम् |
सन्ध्या