शुक्लांबरधरं विष्णुं – महर्षेः रमणस्य विषये

Maharshi Ramana
तद्दिनेषु (1899-1916) श्रीरमणः अरुणाचले विरूपाक्षगुहायां वसति स्म । एकदा गणपति मुनिः तस्य दर्शनार्थं समागतवान् । गणपति मुनिः संस्कृतपाण्डित्ये अप्रतिमः, वेदवेदांगपारंगतोऽपि आसीत् । तस्य बहवः शिष्याः अपि आसन् । तथापि सः एकं प्रामाणिकं अध्यात्मिकगुरुं अन्विष्यमान आसीत् । सः श्रीरमणाय प्रणाममकरोत् । श्री रमणः कृपार्द्रदृष्ट्या तं वीक्षितवान् ।

तदा एकः भक्तः गणपति मुनिः महान् विद्वान् इति ज्ञात्वा तं पृष्टवान्, “शुक्लांबरधरं विष्णुं.. इत्यस्य श्लोकस्य व्याख्यानं करोतु” इति. “एतस्य श्लोकस्य बहवः व्याख्यानाः सन्ति” इत्युक्त्वा मुनिः एनं श्लोकं विष्णोः, ब्रह्मणः, गणेशस्य च सम्बन्धे व्याख्यातवान् । तदनन्तरं “श्री रमणस्य विषये अपि एनं श्लोकं व्याख्यातुं शक्यते” इत्युक्त्वा सः एवं अवर्णयत्।

शुक्लाम्बरधरम् – यः शुक्लवर्णं वस्त्रं धरति ।
विष्णुम् – यः आत्मरूपेण सर्वत्र व्याप्तः अस्ति ।
शशिवर्णम् – यस्य वर्णं धवलमस्ति ।
चतुर्भुजम् – यः नाहं “मनोबुध्यहंकारचित्तानि” परन्तु आत्मा एव इति ज्ञात्वा तानि चत्वारि भुक्तवानिति चतुर्भुक् ।
प्रसन्नवदनम् – यस्य मुखं प्रसन्नमस्ति ।
ध्यायेत् सर्वविघ्नोपशान्तये – एतादृशं श्रीरमणं सर्वविघ्नानां उपशान्तयर्थं ध्यायेत् ।

एतद् श्रुत्वा सर्वे श्रोतारः विस्मिता अभवन्, श्रीरमणः गणपति मुनिं सस्मितं वीक्षितवान् च ॥

जगतीधरजामाता – A verse with multiple meanings

ganapati_muni
काव्यकण्ठ गणपतिमुनिना रचितः एषः श्लोकः शंकर-पार्वती-गणेश-स्कन्दपरतया व्याख्यातुं शक्यते ।

जगतीधरजामाता भवतां भव्याय भूयसे भवतु ।
कञ्चिदकिञ्चनमपि यद्वीक्षा विदधाति शक्रसमम् ॥

jagatIdharajAmAtA BavatAM BavyAya BUyase Bavatu |
ka~jcidaki~jcanamapi yadvIkShA vidadhAti Sakrasamam ||

May Jagatidharajamata be for your utmost welfare – whose glance makes even a person who has nothing, equal to Indra.

This sloka composed by Kavyakanta Ganapati Muni has made use of a pun on the word Jagatidharajamata so that the sloka can be applied to Siva, Parvati, Ganesha or Skanda. Jagatidhara means mountain (here it stands for Himalaya).

1. जगतीधरस्य जामाता परमेश्वरः
2. जगतीधरजा माता पार्वती
3. जगतीधरजा यस्य माता सः (गणेशः स्कन्दः वा)