Why should one do charity? – आपदर्थे धनं रक्षेत्…

कदाचिद् भोजराजं निरन्तरं सुकविभ्यः धनं दीयमानं आलोक्य मुख्यामात्यो बुद्धिसागरो वक्तुमशक्तो राज्ञः शयनागारस्य भित्तौ अलिखत् –
“आपदर्थे धनं रक्षेत्” इति। राजा शयनादुत्थितो अमात्येन लिखितं श्लोकं वीक्ष्य स्वयं द्वितीयचरणं अलिखत् – “श्रीमतामापदः कुतः” इति। अपरेद्युरमात्यो द्वितीयं चरणं लिखितं दृष्ट्वा स्वयं तृतीयचरणं अलिखत् – “सा चेदपगता लक्ष्मीः” इति। परेद्युः राज्ञा चतुर्थं चरणं लिखितम् – “सञ्चितार्थो विनश्यति”॥

सम्पूर्णश्लोकः एवमस्ति –
आपदर्थे धनं रक्षेत् श्रीमतामापदः कुतः।
सा चेदपगता लक्ष्मीः सञ्चितार्थो विनश्यति॥

ततो मुख्यामात्यो राज्ञः पादयोः पतित्वा अप्रार्थयत् – “क्षन्तव्योऽयं मेऽपराधः” इति।

अर्थस्य सञ्चयापेक्षया तस्य वितरणमेव श्रेष्ठमिति भोजराजस्य मतम्। उक्तञ्च मनीषिभिः –
“दानं भोगं नाशस्तिस्रो गतयो भवन्ति वित्तस्य।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्नाम॥ इति॥

Kalidasa & Bhavabhuti – पुरो निस्सरणे रणः

एकदा पार्वती महेश्वरं अपृच्छत् “कवित्वे को श्रेष्ठतरः – कालिदासः उत भवभूतिः?। महेश्वरः प्राह – “कवित्वे उभावपि तुल्यौ एव। परन्तु कालिदासः निश्चयज्ञानमतिः, भवभूतेस्तु तादृशः निश्चयज्ञानं नास्तीति भेदः। भवती न विश्वसिति चेत् तयोः परीक्षां कृत्वा निश्चिनोतु”।

गिरिजा तु कवयोः परीक्षार्थं वृद्धब्रह्मण्याः, कार्तिकेयः मृतशिशोश्च रूपे धृतवन्तौ। ततः पार्वती धारापुरीं गत्वा भोजराजस्य प्रासादस्य द्वारे मृतं शिशुं भुमौ निधाय तत्र कवीन् प्रतीक्षमाणा तत्र स्थितवती। राजसभायां समाप्तायां राजप्रासादतः बहिः आगच्छन्तं प्रत्येकं कविं संबोधयन्ती सा वृद्धब्राह्मणी उच्चैः अवदत् “शिशुर्मे शापवशाद् मृत्युंगतः। यदि कश्चित् ’पुरो निःसरणे रणः’ इत्येनां समस्यां पूरयति चेत् मम शिशुः शापत् मुक्तो भविष्यति। अतः भवद्भिः एषा समस्या कृपया पूरणीया” इति। तेषां एकैकोऽपि समस्यां अपूरयत्। तदा सा ब्राह्मणी तान् पृष्टवती “मम शिशुः किमर्थं न प्रत्युज्जीवितः?”। ते निरुत्तराः सन्तः ततो याताः। तदा भवभूतिः तत्र समागतः। ब्राह्मण्या प्रार्थितः सः समस्याः पूरणं एवमकरोत् –

यामीति प्रियपृष्टायाः प्रियायाः कण्ठसक्तयोः।
अश्रुजीवितयोरासीत् पुरो निस्सरणे रणः॥

(On being asked by the lover for permission to depart, a battle occurred between tears and life, located in the throat of the beloved, for leaving first.)

सा ब्राह्मणी भवभूतिं पृष्टवती “शिशुर्मे किमर्थं न प्रत्युज्जीवितः?”। सोऽब्रवीत् “नाहं जानामि। अहमेनां समस्यां इतोऽपि वरं न पूरयितुं शक्नोमि। कदाचित् कालिदासः कर्तुं शक्यते”। अचिरात् कालिदासः अपि तत्र समागत्य तया ब्राह्मण्या प्रार्थितः सन् एतां समस्यां अपूरयत्। कालिदासस्य भवभूतेश्च पूरणयोः मध्ये ईषदपि अंतरः नासीत्।

ब्राह्मणी कालिदासमपि पृष्टवती “शिशुर्मे किमर्थं न प्रत्युज्जीवितः?”। सोऽब्रवीत् “भवत्याः शिशुः न कदापि मृतः। अतः एव स न प्रत्युज्जीवति। समस्यामेनां इतोऽपि वरं न कोऽपि पूरयितुं शक्यते” इत्युक्त्वा कालिदासः ततो निर्गतः। एतत् सर्वं दृष्ट्वा कवित्वे कालिदासस्य भवभूतेश्च विषये महेश्वरेण यदुक्तं तत्सत्यमिति पार्वति अवगतवती।

Wisdom of a Weaver – कवयामि वयामि यामि

राजा भोजः कवीनां विदुषां च कृते कल्पतरु इवासीत्। भोजराज्ञा एवं आज्ञप्तं चासीत् –

विप्रोऽपि यो भवेन्मूर्खः स पुराद्बहिरस्तु मे।
कुम्भकारोऽपि यो विद्वान् स तिष्ठतु पुरे मम॥
इति॥

काले अतिक्रान्ते धारानगर्यां निवसन्तः सर्वे केवलं विदुषा कवयश्च आसन्। एकदा द्रविडदेशस्थस्य लक्ष्मीधरकवेः वैदुष्यात् प्रसन्नो भूत्वा भोजराजः मुख्यामात्यं प्राह – “अस्मै धारानगर्यां गृहं दीयतां” इति। अमात्यः निखिलमपि नगरं विलोक्य कमपि मूर्खं नापश्यत् यं निष्कास्य विदुषे गृहं दीयते। अन्ते स कस्यचित् कुविन्दस्य गृहं विलोक्य तमाह – “कुविन्द, गृहान्निःसर। तव गृहं विदुषे दातव्यम्” इति। तदा कुविन्दः अपि कुपितो भूत्वा राजभवनमागत्य राजानं प्रणम्य “देव, अमात्यः मां मूर्खं मत्वा नगराद् निःसारयितुमिच्छति। अहं मूर्खः पण्डितो वेति त्वं तु पश्य” इत्युक्त्वा श्लोकमेनं अवदत् –

काव्यं करोमि नहि चारुतरं करोमि यत्नात्करोमि यदि चारुतरं करोमि।
भूपालमौलिमणिमण्डितपूज्यपाद हे भोजराज कवयामि वयामि यामि॥

कुविन्देन प्रयुक्तं त्वंकारं ग्राम्यं मत्वा भोजराज एवमाह – “ललिता ते पदपङ्क्तिः, कवितामाधुर्यं च शोभनम्, किन्तु कविता विचार्यैव कर्तव्या” इति। तदा कुविन्दः प्रत्यवदत् –

बाल्ये सुतानां सुरते‍ऽङ्गनानां स्तुतौ कवीनां समरे भटानाम्।
त्वंकारयुक्ता हि गिरः प्रशस्ताः कस्ते प्रभो मोहभरः स्मर त्वम्॥

एतन्निशम्य भोजराजः “साधु भो कुविन्द, मा भैषी” इत्युक्त्वा तस्य अक्षरलक्षं ददौ।
___________________________
कुविन्दः – पटकारः, तंतुवायः/Weaver

Bhojaraja Escapes Death – मान्धाता स महीपतिः

पुरा धाराराज्ये सिन्धुलो नाम राजा शासनं करोति स्म। वृद्धस्य तस्य पुत्रः भोजः केवलं पञ्चवर्षीयः आसीत्। अतः सिन्धुलस्य निधनानन्तरं तस्य भ्राता मुञ्जः राजा अभवत्। किंचित्कालानन्तरं कश्चित् ज्यौतिषिकः मुञ्जमवदत् “भोजः वंगदेशं दक्षिणापथं च पञ्चपञ्चाशत् वर्षाणि शासनं करिष्यति” इति। तदाकर्ण्य मुञ्जः एवं अचिन्तयत् “यदि भोजः राजा भविष्यति चेत् तदाहं जीवन्नपि मृत इव भविष्यति। एतन्निरोद्धुं मया यत्नः कर्तव्यः” इति। तदनन्तरं सः वंगदेशाधीशं वत्सराजं आहूय तमाह – “त्वया भोजः वनं नीत्वा हन्तव्यः। तस्य शिरः अत्रानेतव्यं च”। भोजं हन्तुं अनिच्छन्नपि मुञ्जस्य आज्ञां शिरसा वहन् वत्सराजः भोजं राजप्रसादतः वनं नीतः।

तत्र भोजः छुरिकया स्वजङ्घां छित्वा रक्तमादाय तृणेन एकस्मिन् वटपत्रे कञ्चन श्लोकं लिखित्वा वत्सं प्राह – “वत्स, पत्रमेनं राज्ञे दातव्यं। इदानीं राजाज्ञां विधेहि” इति। परन्तु तत्रोपस्थितेन स्वानुजेन उपदिष्टः वत्सः पश्चात्तापपीडितः सन् भोजं ’क्षमस्व’ इत्युक्त्वा घनान्धकारे तं स्वगृहं नीत्वा भूगर्भस्थे एकस्मिन् प्रकोष्ठे निक्षिप्य रक्षितवान्। तदनन्तरं वत्सराजः भोजस्य कृतकमेकं मस्तकं कारयित्वा मुञ्जराजसमीपं गत्वा तद् मुण्डं, भोजस्य पत्रं च अदात्। तस्मिन् पत्रे भोजकुमारेण श्लोकोऽयं लिखितः आसीत् –

मान्धाता स महीपतिः कृतयुगालङ्कारभूतो गतः
सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः।
अन्ये चापि युधिष्ठिरप्रभृतयो याता दिवं भूपते
नैकेनापि समं गता वसुमती नूनं त्वया यास्यति॥

राजा च तत्पठित्वा मूर्च्छितो भूत्वा भुमौ पपात। स अपि “भ्रात्रा ममोत्संगे स्थापितः भोजकुमारः पितृव्येण मया हतः। अधमोऽहं न जीवितुमर्हामि” इति चिन्तयित्वा पश्चात्तपविवशो भूत्वा प्राणान् त्यक्तुं निश्चितवान्। दैववशात् तदा कश्चन योगीन्द्रः तत्रागत्य मुञ्जं समाश्चसितवान्। सः योगीन्द्रः स्वतपोबलेन मृतं भोजं प्रत्युज्जीवितवान्। मुञ्जराजः सद्य एव कुमारं भोजं राजसिंहासने निवेशयित्वा, तं राज्यं दत्वा पत्न्या सह तपोवनं अगच्छत्। तदनन्तरं भोजराजस्तु स्वराज्यं चिरकालं बुभुजे।

Story of a quick-witted scholar – पण्डितस्य प्रत्युत्पन्नमतित्वम्

एकदा कश्चिद् राजा कस्यचन पण्डितस्य वैदुष्ये प्रसन्नो भूत्वा तमेकं महिषीं दातुम् आज्ञापितवान्। राजभृत्याः तमेकं जरठां महिषीं अयच्छन्। पण्डितः तां महिषीं नीत्वा राजसमक्षं गत्वा स्वमुखं महिष्याः कर्णयोः समीपं स्थापितवान्। तद् विलोक्य राज्ञा पृष्टं “हे पण्डित, इयं महिषी भवन्तं किं उक्तवती? इति॥ महिष्याः उत्तररूपेण पण्डितः महीपतिं श्लोकमेनं श्रावितवान् –

भर्ता मे महिषासुरः कृतयुगे देव्या भवान्या हत-
स्तस्मात्तद्दिनतो भवामि विधवा वैधव्यधर्मा ह्यहम्।
दन्ता मे गलिताः कुचा विगलिता भग्नं विषाणद्वयम्
वृद्धायां मयि गर्भसंभवविधिं पृच्छन्न किं लज्जसे॥

पण्डितस्य प्रत्युत्पन्नमतित्वात् प्रसन्नो भूत्वा राजा तस्मै एकां यौवनयुक्तां महिषीं अदापयत्॥

प्रसंगोऽयं चौधरी रामसिंहेन विरचितात् “सुभाषितमञ्जूषा” इत्यस्मात् पुस्तकादुद्धृतः।

A Parable On “Conquering Anger” – मन्निन्दया यदि जनः परितोषमेति…

पुरा कस्मिंश्चित् देशे एकः क्रोधालुः राजा आसीत्। सः प्रायः क्रोधाकुलो भूत्वा अकर्तव्यानि कृत्वा अनन्तरं दुःखं च अनुभवति स्म। अतः सः स्वस्य क्रोधं निग्रहीतुमिच्छन् गुरोः आश्रमं अगच्छत्। गुरुः तं एवं उपदिष्टवान् “अद्य आरभ्य एकं संवत्सरं यः कोऽपि भवन्तं प्रकोपयति तेन सह क्रोधः न प्रदर्शनीयः, परन्तु तस्मै शतरूप्यकाणि दातव्यानि। एवं चेत् एकसंवत्सरानन्तरं भवतः मनसि कोपः कदापि न भवति” इति। गुरुं प्रणम्य, तस्य उपदेशं शिरसा वहन् राजा ततः प्रत्यागतः।

तदनन्तरं यदि केऽपि राजानं प्रकोपयन्ति अथवा निन्दयन्ति चेत् राजा तेभ्यः धनं दत्वा तेषां सम्मानं करोति स्म। एवं संवत्सरमेकं व्यतीतम्। ततः परं एकदा कश्चित् ब्राह्मणः राज्ञः अवहेलनं कृतवान्, तथापि राज्ञः मनसि क्रोधः मनागपि नोत्पन्नः। परन्तु सः उच्चैः हसन् तं ब्राह्मणं एवं अवदत् “संवत्सरमेकं अहं धनं दत्वा अप्रियवाक्यानि शृण्वन्नासम्। इदानीं भवान् मां विना मूल्यं निन्दितवान्। एतत्तु मम लाभाय एव” इति। एतदनन्तरं स राजा न कदापि क्रोधाधीनो भूत्वा अकरणीयं किमपि कृतवान्। अस्य राज्ञः दृष्टिः परिवर्तिता इत्यतः इतः पूर्वं ये निमित्तानि एनं प्रकोपितवन्तः ते इदानीं तदर्थं अशक्ता अभवन्। मनसः परिवर्तनमेव क्रोधं निग्रहीतुं सरलः उपायः।

अत एव केनचित् कविना एवमुक्तम् –

मन्निन्दया यदि जनः परितोषमेति नन्वप्रयत्नसुलभोऽयमनुग्रहो मे।
लोके जना हि जनतापरितोषणाय दुःखार्जितान्यपि धनानि परित्यजन्ति॥

Kalidasa surprises Bhoja Raja – तव बाधति बाधते

कालिदासः एकदा रात्रौ छद्मवेषं धृत्वा नगरे अटन् आसीत्। परेद्युः प्रातः काले भोजराजस्यापि कुत्रापि गन्तव्यमासीत्। राज्ञः शिबिकां वोढुं वाहकाः अपर्याप्ता इत्यतः राजभटाः नगरवीथिषु अटन्तं छद्मवेषधारिणं कालिदासं शिबिकां वोढुं नियुक्तवन्तः। एतादृशे कर्मसु कालिदासस्य अभ्यासः नासीत् इत्यतः सः अचिरात् एव श्रान्तः अभवत्।

श्रान्तं कालिदासं वीक्ष्य कारुणिकः भोजराजः अपृच्छत् “अयं आन्दोलिकादण्डस्तव बाधति वा न वा” इति। कालिदासः प्रत्यवदत् “नायमान्दोलिकादण्डः तव बाधति बाधते” इति। तत् श्रुत्वा, एषः शिबिकावाहकः न सामान्यः कोऽपि परन्तु मम प्रेष्ठः कालिदास एव इति ज्ञात्वा भोजराजः कालिदासं शिबिकायां आसनं प्रदत्तवान्।

भोजराजेन प्रयुक्तः “बाधति” शब्दः सदोषः आसीत् इति सुव्यक्तम्।

Bhakta Surdas Challenges God – हृदयाद्यदि निर्यासि पौरुषं गणयामि ते ॥

भक्तः सूरदासः (१४७८-१५८१ CE)

भक्तः कः इत्यस्य नूतनमेकं व्याख्यानं मया अधुना श्रुतम् – “यो न विभक्तः स भक्तः”। अर्थात् यो भगवतः कदापि न “विभक्तः” स एव वास्तविकः भक्तः इति।

तत्वमेतत् प्रतिपादयितुं महात्मनः सूरदासस्य (१४७८-१५८१ CE) जीवनतः उद्धृतः एषः प्रसङ्गः अत्यन्तं समीचीन इति मन्ये। सूरदासस्य भक्त्या परितुष्टः भगवान् बालकृष्णः तेन सह क्रीडितुं सल्लपितुं च अनुदिनं तस्य सकाशं आगच्छति स्म। एकदा बालकृष्णः सूरदासस्य अङ्के उपविश्य तेन सह सप्रेमं सल्लपन्, पायसान्नं खादन् च आसीत्। अकस्मात् कृष्णः लीलया सूरदासस्य अङ्कात् उत्थाय दूरं गतवान्। बालकृष्णं अवरोद्धुं अन्धेन वृद्धेन च सूरदासेन कृतम् प्रयत्नं विफलमभवत्। तदा सूरदासः कृष्णमुद्दिश्य एवमवदत् –

हस्तमुत्क्षिप्य यातोसि बलात्कृष्ण किमद्भुतम् ।
हृदयाद्यदि निर्यासि पौरुषं गणयामि ते ॥

विरलः कश्चित् भक्तः यः स्वहृदये ईश्चरस्य समुपस्थितिं सततं अनुभवति सः एव भगवन्तं अपि एवं आह्वयितुं शक्यते। एतादृशानां विषये एव नारदेनापि एवमुक्तं “तीर्थीकुर्वन्ति तीर्थानि.. मोदन्ते पितरो, नृत्यन्ति देवताः, सनाथा चेयं भूर्भवति” इति (नारदभक्तिसूत्राणि ६९, ७१).

श्रीकृष्णलीलाः अधिकृत्य सूरदासेन विरचितं अष्टसहस्रपद्यमितं “सूरसागरम्” अद्यापि सहस्रावधि अनुवाचकान् भक्तिरससागरे आमज्जयन्नस्ति। यावत् लोके कृष्णभक्तिः वर्तिष्यति तावत् सूरदासः अपि जनहृदयेषु विराजयिष्यति।

A verse on Chewing Betal Leaves – सुधाधिक्यं स्पृहेच्छत्रुः

ganapati_muni

Vasistha Kavyakantha Ganapati Muni (1878-1936)


एकदा केचन कलालयछात्राः गणपतिमुनेः वैदुष्यं, कवित्वं च परीक्ष्य आस्वादितुं समागताः। संभाषणमध्ये ते तं अपृच्छन् “ताम्बूलचर्वणविषये भवतः अभिप्रायः पद्येन कथ्यतां” इति। तदा मुनिः तद्विषये स्वीयमभिप्रायं एतेन सरलेन श्लोकेन प्रकटीकृतवान्।

सुधाधिक्यं स्पृहेच्छत्रुः फलाधिक्यं स्पृहेद् भिषक् ।
पत्राधिक्यं स्पृहेज्जाया माता तु त्रितयं स्पृहेत् ॥ इति॥

(A person’s enemies would want excess lime in his tambulam; his physician would want excess areca nut in it; his wife would want excess Betel leaf in it while his mother would want all the three in right proportion.)

ताम्बूले सुधायाः आधिक्येन मुखे जिह्वायां च व्रणं भवति। तस्मात् शत्रूणां तदभिलषणीयम्। क्रमुकफलस्य अधिकसेवनेन उदररोगः भवति। तद् वैद्यस्य लाभाय एव। ताम्बूले पत्रस्य अधिकोपयोगेन कामवृद्धिर्भवति इत्यतः तद् जायायाः इष्टं भवति। ताम्बूले फल-पत्र-सुधानां त्रयाणां यथाविधिः सेवनं आरोग्यप्रदं पाचनशक्तिं वर्द्धयति इति कारणात्। अतः माता स्वपुत्रः ताम्बूलं एवमेव सेवयेदिति इच्छति।

एतत्प्रसङ्गः कापालिशास्त्रिवर्येण विरचितात् वासिष्ठवैभवात् समाहृतोऽस्ति।

पञ्चतन्त्रे चतुरुपायाः – एका बोधकथा Panchatantra on 4 Upayas – A story

A Panchatantra relief at the Mendut temple, Indonesia

A Panchatantra relief at the Mendut temple, Indonesia


साम-दान-भेद-दण्डानां चतुर्णां उपायानां कः उपायः केन सह प्रयोक्तव्य इति पञ्चतन्त्रान्तर्गतः एषः श्लोकः सम्यक् वर्णयति।

उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् ।
नीचमल्पप्रदादेन समशक्तिं पराक्रमैः ॥

Win a strong and virtuous adversary by bowing down to him (Sama); a valiant adversary by creating fear or jealousy in his mind (Bheda); a mean but strong adversary by slightly rewarding him (Danam); an equally strong adversary by valour (Dandah).

श्लोकस्यैतस्य प्रतिपादनार्थं एका रुचिरा कथा अपि पंचतन्त्रस्य चतुर्थे तन्त्रे (लब्धप्रणाशे) कथितास्ति।

महाचतुरको नाम शृगालः अरण्ये मृतमेकं गजं पश्यति। गजस्य कठिनां त्वचां भेत्तुं न शक्नोति। तदा कश्चित् सिंहः तत्रागच्छति। महाचतुरकः तं प्रणम्य वदति “स्वामिन्, दासोऽहं भवताम्। भक्षयतु एनं गजम्” इति। सिंहः प्रसन्नः भूत्वा वदति “नाहमन्येन हतं सत्वं भक्षयामि। कुलीनोऽहं न कदापि कुलमर्यादां न त्यजामि।” ततः स गतः।

सिंहे गते कश्चित् व्याघ्रः समागच्छति। महाचतुरकः तं ससंभ्रमं वदति “किमर्थं भवान् मृत्युमुखे प्रविशति? गजोऽयं सिंहेन हतः। स मां एतस्य रक्षणे नियुज्य स्नानार्थं गतः। तेनाहं समादिष्टः “यदि कश्चित् व्याघ्रः समायाति त्वया सुगुप्तं ममावेदनीयम्। येन वनमिदं मया निर्व्याघ्रं कर्तव्यम्।” तत् श्रुत्वा व्याघ्रः ततः सत्वरं पलायनं करोति।

व्याघ्रे गते कश्चित् चित्रव्याघ्रः (चित्रकः) समायाति। तं दृष्ट्वा महाचतुरकः एवं चिन्तयति “अयं दृढदंष्ट्रः गजस्य कठिनं चर्मं भेत्तुं शक्नोति। एतस्य साहाय्येन तत् साधयितव्यम्।” सः चित्रकं वदति “भवान् ममाऽतिथिः, बुभुक्षित इव लक्ष्यते च। अतः यावत् सिंहः न आयाति तावत् अस्य गजस्य मांसं भक्षयतु। सिंहस्यागमनं दूरतोऽपि त्वामहं सूचयामि” इति। चित्रकेन यदा दंष्ट्रैः गजस्य चर्मं भिन्नं तदा महाचतुरकः उच्चैः विज्ञापयति “एषः सिंहः समायाति। गम्यताम्” इति। तत् श्रुत्वा चित्रकः द्रुतं पलायते।

यावत् महाचतुरकः चित्रकेन कृतेन द्वारेण किंचित् मांसं भक्षयति तावत् अपरः शृगालः समायाति। एषः समशक्ति इति अवगम्य महाचतुरकः तं आक्रम्य मारयति।

एवं चतुर्विधान् प्रतियोगीन् विविधैः उपायैः जित्वा महाचतुरकः चिरकालं हस्तिमांसं भुंङ्क्ते।

कथामेषां आङ्गलभाषायां पठितुं जालपुटमेतत् सन्दर्शयन्तु।

संपूर्णं पंचतन्त्रं आङ्गलभाषायाम्

पंचतन्त्रान्तर्गताः काश्चन कथाः संस्कॄतभाषायाम् आङ्गलानुवादसहितम्