यदि भवन्तः भारतस्य इतिहासे द्वदशशतवर्षाणि यावत् सञ्चरन् कस्यचन महात्मनः चरितं दृष्टुमिच्छन्तः चेत् जी. वी. अय्यर् वर्येण निर्मितं आदि शंकराचार्याख्यं चलच्चित्रं पश्यन्तु।
अद्वैतवेदान्तस्थापकस्य आदि शंकराचार्यस्य (७८८ – ८२०) चरितमधिकृत्य जी. वी. अय्यर् वर्येण १९८३ तमे वर्षे निर्मितमेतद् संस्कॄतचलच्चित्रम्। अस्मिन् चलच्चित्रे शंकराचार्यस्य बाल्यादारभ्य, आचार्यपादानां तिरोधान (निर्वाण) पर्यन्तं तेषां चरितं पूर्णतया दर्शितमस्ति। अभिनेतृणां सर्वेषां वेषाभूषादयः, रंगसज्जीकरणं, इत्यादयः वस्तुतः पौराणिककालानुरूपं इत्यतः प्रेक्षकाः अपि एवं अनुभवेयुः यत् तेपि आचार्यपादैः सहैव वर्तन्ते इति। चलच्चित्रेस्मिन् सम्भाषण् पूर्णतया संस्कृतभाषायामेवास्ति। तथापि आंगलभाषायां उपशीर्षकाणि सन्ति इत्यतः कथां सुगमतया अवगन्तुं शम्नुमः। चलच्चित्रस्येतस्य दैर्ध्यम् पादोन घण्टाद्वयमस्ति।
चलच्चित्रस्येतस्य संभाषणस्य संक्षेपं आङ्गलभाषायां पठितुं जालपुटमेतत् सन्दर्शयन्तु।