What is scarce in Bhoja’s kingdom? – श्रीभोजराजस्य द्वयमेव सुदुर्लभम्

कदाचिद् भोजराजः बहिः उद्यानमध्ये मार्गं प्रत्यागच्छन्तं कमपि विप्रं ददर्श। तस्य करे चर्ममयं कमण्डलुं वीक्ष्य तं च अतिदरिद्रं ज्ञात्वा मुखश्रिया विराजमानं च अवलोक्य तुरङ्गं तदग्रे निधाय आह – “विप्र, चर्मपात्रं किमर्थं पाणौ वहसि” इति। स च विप्रो नूनं मुखशोभया मृदूक्त्या एषः भोजराजः इति विचार्य आह – “वदान्यशिरोमणौ भोजे पृथिवीं शासति लोहताम्राभावः समजनि। अतः चर्मपात्रं वहामि” इति। राजा अपृच्छत् – “भोजे शासति लोहताम्राभावे को हेतुः?” इति। तदा विप्रः पठति –

अस्य श्रीभोजराजस्य द्वयमेव सुदुर्लभम्।
शत्रूणां श्रङ्खलैर्लोहं ताम्रं शासनपत्रकैः॥

ततस्तुष्टो भोजराजः तस्मै प्रत्यक्षरं लक्षं ददौ।

Why should one do charity? – आपदर्थे धनं रक्षेत्…

कदाचिद् भोजराजं निरन्तरं सुकविभ्यः धनं दीयमानं आलोक्य मुख्यामात्यो बुद्धिसागरो वक्तुमशक्तो राज्ञः शयनागारस्य भित्तौ अलिखत् –
“आपदर्थे धनं रक्षेत्” इति। राजा शयनादुत्थितो अमात्येन लिखितं श्लोकं वीक्ष्य स्वयं द्वितीयचरणं अलिखत् – “श्रीमतामापदः कुतः” इति। अपरेद्युरमात्यो द्वितीयं चरणं लिखितं दृष्ट्वा स्वयं तृतीयचरणं अलिखत् – “सा चेदपगता लक्ष्मीः” इति। परेद्युः राज्ञा चतुर्थं चरणं लिखितम् – “सञ्चितार्थो विनश्यति”॥

सम्पूर्णश्लोकः एवमस्ति –
आपदर्थे धनं रक्षेत् श्रीमतामापदः कुतः।
सा चेदपगता लक्ष्मीः सञ्चितार्थो विनश्यति॥

ततो मुख्यामात्यो राज्ञः पादयोः पतित्वा अप्रार्थयत् – “क्षन्तव्योऽयं मेऽपराधः” इति।

अर्थस्य सञ्चयापेक्षया तस्य वितरणमेव श्रेष्ठमिति भोजराजस्य मतम्। उक्तञ्च मनीषिभिः –
“दानं भोगं नाशस्तिस्रो गतयो भवन्ति वित्तस्य।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्नाम॥ इति॥

Wisdom of a Weaver – कवयामि वयामि यामि

राजा भोजः कवीनां विदुषां च कृते कल्पतरु इवासीत्। भोजराज्ञा एवं आज्ञप्तं चासीत् –

विप्रोऽपि यो भवेन्मूर्खः स पुराद्बहिरस्तु मे।
कुम्भकारोऽपि यो विद्वान् स तिष्ठतु पुरे मम॥
इति॥

काले अतिक्रान्ते धारानगर्यां निवसन्तः सर्वे केवलं विदुषा कवयश्च आसन्। एकदा द्रविडदेशस्थस्य लक्ष्मीधरकवेः वैदुष्यात् प्रसन्नो भूत्वा भोजराजः मुख्यामात्यं प्राह – “अस्मै धारानगर्यां गृहं दीयतां” इति। अमात्यः निखिलमपि नगरं विलोक्य कमपि मूर्खं नापश्यत् यं निष्कास्य विदुषे गृहं दीयते। अन्ते स कस्यचित् कुविन्दस्य गृहं विलोक्य तमाह – “कुविन्द, गृहान्निःसर। तव गृहं विदुषे दातव्यम्” इति। तदा कुविन्दः अपि कुपितो भूत्वा राजभवनमागत्य राजानं प्रणम्य “देव, अमात्यः मां मूर्खं मत्वा नगराद् निःसारयितुमिच्छति। अहं मूर्खः पण्डितो वेति त्वं तु पश्य” इत्युक्त्वा श्लोकमेनं अवदत् –

काव्यं करोमि नहि चारुतरं करोमि यत्नात्करोमि यदि चारुतरं करोमि।
भूपालमौलिमणिमण्डितपूज्यपाद हे भोजराज कवयामि वयामि यामि॥

कुविन्देन प्रयुक्तं त्वंकारं ग्राम्यं मत्वा भोजराज एवमाह – “ललिता ते पदपङ्क्तिः, कवितामाधुर्यं च शोभनम्, किन्तु कविता विचार्यैव कर्तव्या” इति। तदा कुविन्दः प्रत्यवदत् –

बाल्ये सुतानां सुरते‍ऽङ्गनानां स्तुतौ कवीनां समरे भटानाम्।
त्वंकारयुक्ता हि गिरः प्रशस्ताः कस्ते प्रभो मोहभरः स्मर त्वम्॥

एतन्निशम्य भोजराजः “साधु भो कुविन्द, मा भैषी” इत्युक्त्वा तस्य अक्षरलक्षं ददौ।
___________________________
कुविन्दः – पटकारः, तंतुवायः/Weaver

Bhojaraja Escapes Death – मान्धाता स महीपतिः

पुरा धाराराज्ये सिन्धुलो नाम राजा शासनं करोति स्म। वृद्धस्य तस्य पुत्रः भोजः केवलं पञ्चवर्षीयः आसीत्। अतः सिन्धुलस्य निधनानन्तरं तस्य भ्राता मुञ्जः राजा अभवत्। किंचित्कालानन्तरं कश्चित् ज्यौतिषिकः मुञ्जमवदत् “भोजः वंगदेशं दक्षिणापथं च पञ्चपञ्चाशत् वर्षाणि शासनं करिष्यति” इति। तदाकर्ण्य मुञ्जः एवं अचिन्तयत् “यदि भोजः राजा भविष्यति चेत् तदाहं जीवन्नपि मृत इव भविष्यति। एतन्निरोद्धुं मया यत्नः कर्तव्यः” इति। तदनन्तरं सः वंगदेशाधीशं वत्सराजं आहूय तमाह – “त्वया भोजः वनं नीत्वा हन्तव्यः। तस्य शिरः अत्रानेतव्यं च”। भोजं हन्तुं अनिच्छन्नपि मुञ्जस्य आज्ञां शिरसा वहन् वत्सराजः भोजं राजप्रसादतः वनं नीतः।

तत्र भोजः छुरिकया स्वजङ्घां छित्वा रक्तमादाय तृणेन एकस्मिन् वटपत्रे कञ्चन श्लोकं लिखित्वा वत्सं प्राह – “वत्स, पत्रमेनं राज्ञे दातव्यं। इदानीं राजाज्ञां विधेहि” इति। परन्तु तत्रोपस्थितेन स्वानुजेन उपदिष्टः वत्सः पश्चात्तापपीडितः सन् भोजं ’क्षमस्व’ इत्युक्त्वा घनान्धकारे तं स्वगृहं नीत्वा भूगर्भस्थे एकस्मिन् प्रकोष्ठे निक्षिप्य रक्षितवान्। तदनन्तरं वत्सराजः भोजस्य कृतकमेकं मस्तकं कारयित्वा मुञ्जराजसमीपं गत्वा तद् मुण्डं, भोजस्य पत्रं च अदात्। तस्मिन् पत्रे भोजकुमारेण श्लोकोऽयं लिखितः आसीत् –

मान्धाता स महीपतिः कृतयुगालङ्कारभूतो गतः
सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः।
अन्ये चापि युधिष्ठिरप्रभृतयो याता दिवं भूपते
नैकेनापि समं गता वसुमती नूनं त्वया यास्यति॥

राजा च तत्पठित्वा मूर्च्छितो भूत्वा भुमौ पपात। स अपि “भ्रात्रा ममोत्संगे स्थापितः भोजकुमारः पितृव्येण मया हतः। अधमोऽहं न जीवितुमर्हामि” इति चिन्तयित्वा पश्चात्तपविवशो भूत्वा प्राणान् त्यक्तुं निश्चितवान्। दैववशात् तदा कश्चन योगीन्द्रः तत्रागत्य मुञ्जं समाश्चसितवान्। सः योगीन्द्रः स्वतपोबलेन मृतं भोजं प्रत्युज्जीवितवान्। मुञ्जराजः सद्य एव कुमारं भोजं राजसिंहासने निवेशयित्वा, तं राज्यं दत्वा पत्न्या सह तपोवनं अगच्छत्। तदनन्तरं भोजराजस्तु स्वराज्यं चिरकालं बुभुजे।

Kalidasa surprises Bhoja Raja – तव बाधति बाधते

कालिदासः एकदा रात्रौ छद्मवेषं धृत्वा नगरे अटन् आसीत्। परेद्युः प्रातः काले भोजराजस्यापि कुत्रापि गन्तव्यमासीत्। राज्ञः शिबिकां वोढुं वाहकाः अपर्याप्ता इत्यतः राजभटाः नगरवीथिषु अटन्तं छद्मवेषधारिणं कालिदासं शिबिकां वोढुं नियुक्तवन्तः। एतादृशे कर्मसु कालिदासस्य अभ्यासः नासीत् इत्यतः सः अचिरात् एव श्रान्तः अभवत्।

श्रान्तं कालिदासं वीक्ष्य कारुणिकः भोजराजः अपृच्छत् “अयं आन्दोलिकादण्डस्तव बाधति वा न वा” इति। कालिदासः प्रत्यवदत् “नायमान्दोलिकादण्डः तव बाधति बाधते” इति। तत् श्रुत्वा, एषः शिबिकावाहकः न सामान्यः कोऽपि परन्तु मम प्रेष्ठः कालिदास एव इति ज्ञात्वा भोजराजः कालिदासं शिबिकायां आसनं प्रदत्तवान्।

भोजराजेन प्रयुक्तः “बाधति” शब्दः सदोषः आसीत् इति सुव्यक्तम्।

Glory of a Chaste Woman – हुताशनश्चन्दनपङ्कशीतलः – A Samasya Pooranam by Kalidasa

एकदा भोजराजः छद्मवेषं धृत्वा धारानगर्यां अटन्नासीत्। तत्र एकस्मिन् गृहे सः एकं विलक्षणं दृश्यं व्यलोकयत्। तस्मिन् गृहे कश्चित् पुरुषः पत्न्याः अङ्के शिरः संस्थाप्य शयान आसीत्। तदा अकस्मात् तयोः अल्पवयस्कः बालकः महानसे अग्नौ अपतत्। भयानकं तं दृश्यमवलोक्य अपि, भर्तुः निद्रायाः भञ्जनं कर्तुं न इच्छन्त्या तया स्वपतिः न उत्थापितः। तथापि तस्याः पातिव्रत्यस्य बलेन शीतलीभूत इव पावकः तं बालकं मनागपि न बाधितवान्। संवृत्तमेनं संपश्य विस्मितो भूत्वा भोजराजः स्वमन्दिरं प्रत्यगच्छत्। परस्मिन् दिने सः “हुताशनश्चन्दनपङ्कशीतल:” इत्यस्याः समस्यायाः पूरणं कर्तुं स्वसदस्येभ्यः अपृच्छत्। एषा समस्या अपि कालिदासेन एव एवं पूरिता।

सुतं पतन्तं सुसमीक्ष्य पावके न बोधयामास पतिं पतिव्रता।
तदाऽभवत् तत्पतिभक्तिगौरवात् हुताशनश्चन्दनपङ्कशीतलः॥

पूर्ववृत्तान्तं मांसचक्षुषा अपश्यता अपि कालिदासेन ज्ञानचक्षुषा एव संवृत्तमखिलं ज्ञातमिति अवगम्य भोजराजः महता आदरेण तं प्रभूतं स्वर्णं, कौशाम्बरं च दत्वा सम्मानितवान्।

दिवा काकरवाद्भीता रात्रौ तरति नर्मदाम् – A Samasya Pooranam by Kalidasa

एकस्मिन् दिने भोजराजः छद्मवेषं धृत्वा नगरे अटन्नासीत्। तेन विलक्षणमेकं दृश्यं दृष्टम्। एकस्मिन् गृहे काश्चन युवतिः काकरवं श्रुत्वा भृशं भीता अभवत्। तद् दृष्ट्वा तस्याः पति अचिन्तयत् “एषा वस्तुतः पतिव्रता एव। काकरवमपि असह्यमाना एषा परपुरुषाणाम् स्पर्शाद् मूर्च्छां गमिष्यत्येव” इति। तस्याः सौशील्येन स नितरां सन्तुष्टः अपि अभवत्।

परन्तु तस्याः आचरणे जातशंकः भोजराजः तां निरीक्षितवान्। रात्रौ यदा तस्याः पतिः सुषुप्तोऽभवत् तदा सा गृहात् बहिः आगत्वा नर्मदायाः तीरं गतवती। भोजराजः अपि तां अनुसृतवान्। सा तत्र जले वसतां ग्राहानामपि भीतिं विना नदीं तीर्त्वा जारसमागमार्थं परं पारं गतवती।

सर्वमेतद् दृष्ट्वा विस्मितो भूत्वा भोजराजः परेद्युः राजसदसि “दिवा काकरवाद्भीता रात्रौ तरति नर्मदाम्।” इति समस्यां पूरणार्थं अयच्छत्। ऋते कालिदासं नान्यः कोऽपि एतस्याः समस्यायाः पूरणं कर्तुं शक्तोऽभवत्। अन्ततः कालिदासः एव एतस्याः पूरणं एवमकरोत् – “तत्र सन्तु जले ग्राहाः मर्मज्ञा सैव सुन्दरी॥”

कालिदासस्य कवित्वं अंतर्ज्ञानं च दृष्ट्वा सन्तुष्टो भूत्वा भोजराजः तं यथोचितं समादृतवान्।

महाकवेः कालिदासस्य अन्तिमं समस्यापूरणम् – Last “Samasya” of Kalidasa

एकदा भोजराजः कुपितो भूत्वा कालिदासं राजसभातः बहिष्कृतवान्। अभिमानधनः कालिदासः छद्मवेषं धृत्वा कस्यचन युवत्याः गृहे न्यवसत्। किंचित्कालानन्तरं भोजराजः रामायणमधिकृत्य चम्पू काव्यमेकं रचितवान्। परन्तु महाकवेः कालिदासस्य अनुमतिं विना तत् चम्पूकाव्यं प्रकाशयितुं भोजराजः न ऐच्छत्। अतः स एकां समस्यां निर्माय “यः कोऽपि एषां समस्यां पूरयति तस्मै मम राज्यस्य अर्धं ददामि” इति उद्घोषितवान्।

समस्य एवमासीत् – “कुसुमे कुसुमोत्पत्तिः दॄश्यते न च श्रूयते।” कालिदासाद् ऋते समस्यामेतां पूरयितुं न कोऽपि शक्त इति भोजराजः सम्यक् जानाति स्म।

यस्याः गृहे कालिदासः निवसन्नासीत् सा युवतिः गृहस्य भित्तौ समस्यामेतां लिखितवती। राज्ञः घोषणायाः विषये किंचिदपि कालिदासेन न श्रुतम्। अतः सः भित्तौ लिखितं श्लोकार्द्धं दृष्ट्वा एषा समस्या युवत्या एव रचिता इति मत्वा भित्तौ श्लोकस्य पूर्वार्द्धस्य अधः एवं लिखित्वा समस्यां अपूरयत् – “बाले तव मुखांभोजे नयनेन्दीवरद्वयम्” इति। एतद् दृष्ट्वा सा युवती प्रसन्ना भूत्वा श्लोकमेनं एकस्मिन् पत्रे लिखितवती। समस्यापूरणं कालिदासेन कृतमिति न केनापि ज्ञातव्यमिति चिन्तयित्वा सा कालिदासं एकस्मिन् गर्ते पातयित्वा तस्योपरि एकां शिलामपि संस्थाप्य राजमन्दिरं अगच्छत्। समस्यापूरणं दृष्ट्वा भोजराजः तत्क्षणमेव अवगतवान् एतत् कालिदासेन कृतमिति। कालिदासः कुत्र अस्ति? किं त्वया कालिदासो हतो वा? इति राजा तां अपृच्छत्। भीता सा राजानं सर्वं वृत्तन्तं अवदत्।

भोजराजः झटिति तस्याः गृहं गत्वा कालिदासं गर्तात् रक्षितवान्। परन्तु तावता कालिदासः मृतप्राय आसीत्। सः राजानं अवदत् “इह जीवनं नितरां चञ्चलमस्ति। मम जीवनस्य अन्तिमक्षणे परमात्मनि मनः संस्थापयितुमिच्छामि” इति। एतच्छ्रुत्वा भोजराजः विषण्णो भूत्वा एवं अवदत् “मया रामायणमधिकृत्य चम्पूकाव्यमेकं रचितम्। तद्भवता श्रोतव्यमिति मे अभिलाषः” इति। कालिदासस्य अनुमतिं प्राप्य राजा काव्यं श्रावयितुमारव्धवान्। यावता सुन्दरकाण्डस्य अन्तिमश्लोकः पठितः तावता महाकवेः कालिदासस्य प्राणाः शरीरान्निर्गताः।

भोजराजः रामायणचम्पूकाव्यस्य सुन्दरकाण्डपर्यन्तमेव प्रकाशनमकरोत् यतः तावदेव कालिदासेन श्रुतं अनुमतं च – युक्धकाण्डं, उत्तरकाण्डं च सः अग्नौ प्राक्षिपत्। कालिदासं प्रति भोजराजस्य मनसि कियान् आदरः आसीदित्यस्य एषः प्रसङ्ग एव प्रमाणम्।