संस्कृतं सुगमतया अधीतुं भंडार्कर् वर्यस्य ई-पुस्तके

cover first book of sanskritसंस्कृतं सुगमतया अधीतुं भंडार्कर् वर्यस्य ई-पुस्तके – First & Second Books of Sanskrit by R. G. Bhandarkar

आर्. जी. भंडार्करस्य एते द्वे पुस्तके १८८३ मध्ये प्रथमतया प्रकाशिते। ततः परं इतः पर्यन्तं एते पुस्तके संस्कृतविध्यार्थीनां कृते अनुपेक्षणीये आस्ताम्। भंडार्करेण एतयोः पुस्तकयोः चत्वारि विषयानि अधिकृत्य पाठाः रचिताः।

१. संस्कृतभाषायाः व्याकरणम्
२. संस्कृतवाक्यानां आङ्गलभाषान्तरीकरणम्
३. आङ्गलभाषावाक्यानां संस्कृतभाषान्तरीकरणम् एवम्
४. शब्दसञ्चयस्य विकासः (Vocabulary building)

व्याकरणविषये भंडार्कर् वर्यः सिद्धान्तकौमुदीमेव अनुवर्तितवान् इत्यतः ये छात्राः संस्कृतव्याकरणे अवगाहं प्राप्तुमिच्छन्ति तेषां कृते अपि एते पुस्तके उपयुक्ते भवेताम्।

प्रथमं पुस्तकं अवनेतुं अन्वयः

द्वितीयं पुस्तकं अवनेतुं अन्वयः

एक उत्तर दें

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  बदले )

Facebook photo

You are commenting using your Facebook account. Log Out /  बदले )

Connecting to %s