अधुनातनयुगे, विशेषतः महानगरेषु, स्त्रियस्तेषां ओष्ठरागः (lipstick) यदृच्छया सम्मार्जितो न भवेदिति चिन्तयित्वा महता अवधानेन वर्तन्ते इति वयं जानीमः। परन्तु पुरा अस्माकं देशे अपि एतादृशाः काश्चन स्त्रियः आसन्नित्यस्य एषः श्लोकः प्रमाणम्।
उपभुक्तखदिरवीटकजनिताधररागभङ्गभयात्।
पितरि मृतेऽपि हि वेश्या रोदिति हा तात तातेति॥
Fearing that her lips may lose the red colour created by chewing of betal leaves, the courtesan, even when her father dies, doesn’t cry “ha pita, pita” but cries ” ha tata tata”.
पकारः ओष्ठजः (labial consonant) अस्ति इत्यतः यदि तया “पिता पिता” इत्युच्चरितं चेत् ताम्बूलचर्वणेन जनितः ओष्ठरागः सम्मार्जितो भवेदिति भयाद् एषा वारांगना “हा तात तात” इत्येव रोदिति। तकारः दन्त्यः (dental consonant) इत्यतः तस्योच्चारणे ओष्ठरागस्य भङ्गभय एव नास्तीति कारणम्।
thanks for sharing.
this is an Aaryaa meter and I feel chandobhang in “veetikaa” .One Matra is redundant here.
Please check if it is truely the situation??
Shubhaakaankshi
Balram Shukla
Suklaji,
I have rectified this chandobhanga. I agree with the proverb quoted in your mail, – “अपि माषं मषम कुर्यात् छन्दोभंगं न कारयेत्”
मान्यवर, मेरी जानकारी के अनुसार संस्कृत गद्य लेखन में पदों के मध्य संधि किया जाना आवश्यक नहीं होता | उन पाठकों को जिनका संस्कृत ज्ञान बहुत अच्छा नहीं होता और जिन्हें पढ़ने का अभ्यास कम रहता है, उनके लिए त्वरित संधि विच्छेद करके पाठ्य का अर्थ समझने में सरलता नहीं होती होगी ऐसा मेरा अनुमान है | अतः सन्धि के बिना लिखा जाए तो बेहतर होगा, यथा इत्यतः के बदले इति+अतः | विचार करें | – योगेन्द्र जोशी
Yogendraji,
Thank you for this suggestion. I will take care of this in future posts.