What is scarce in Bhoja’s kingdom? – श्रीभोजराजस्य द्वयमेव सुदुर्लभम्

कदाचिद् भोजराजः बहिः उद्यानमध्ये मार्गं प्रत्यागच्छन्तं कमपि विप्रं ददर्श। तस्य करे चर्ममयं कमण्डलुं वीक्ष्य तं च अतिदरिद्रं ज्ञात्वा मुखश्रिया विराजमानं च अवलोक्य तुरङ्गं तदग्रे निधाय आह – “विप्र, चर्मपात्रं किमर्थं पाणौ वहसि” इति। स च विप्रो नूनं मुखशोभया मृदूक्त्या एषः भोजराजः इति विचार्य आह – “वदान्यशिरोमणौ भोजे पृथिवीं शासति लोहताम्राभावः समजनि। अतः चर्मपात्रं वहामि” इति। राजा अपृच्छत् – “भोजे शासति लोहताम्राभावे को हेतुः?” इति। तदा विप्रः पठति –

अस्य श्रीभोजराजस्य द्वयमेव सुदुर्लभम्।
शत्रूणां श्रङ्खलैर्लोहं ताम्रं शासनपत्रकैः॥

ततस्तुष्टो भोजराजः तस्मै प्रत्यक्षरं लक्षं ददौ।

Why should one do charity? – आपदर्थे धनं रक्षेत्…

कदाचिद् भोजराजं निरन्तरं सुकविभ्यः धनं दीयमानं आलोक्य मुख्यामात्यो बुद्धिसागरो वक्तुमशक्तो राज्ञः शयनागारस्य भित्तौ अलिखत् –
“आपदर्थे धनं रक्षेत्” इति। राजा शयनादुत्थितो अमात्येन लिखितं श्लोकं वीक्ष्य स्वयं द्वितीयचरणं अलिखत् – “श्रीमतामापदः कुतः” इति। अपरेद्युरमात्यो द्वितीयं चरणं लिखितं दृष्ट्वा स्वयं तृतीयचरणं अलिखत् – “सा चेदपगता लक्ष्मीः” इति। परेद्युः राज्ञा चतुर्थं चरणं लिखितम् – “सञ्चितार्थो विनश्यति”॥

सम्पूर्णश्लोकः एवमस्ति –
आपदर्थे धनं रक्षेत् श्रीमतामापदः कुतः।
सा चेदपगता लक्ष्मीः सञ्चितार्थो विनश्यति॥

ततो मुख्यामात्यो राज्ञः पादयोः पतित्वा अप्रार्थयत् – “क्षन्तव्योऽयं मेऽपराधः” इति।

अर्थस्य सञ्चयापेक्षया तस्य वितरणमेव श्रेष्ठमिति भोजराजस्य मतम्। उक्तञ्च मनीषिभिः –
“दानं भोगं नाशस्तिस्रो गतयो भवन्ति वित्तस्य।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्नाम॥ इति॥

Kalidasa & Bhavabhuti – पुरो निस्सरणे रणः

एकदा पार्वती महेश्वरं अपृच्छत् “कवित्वे को श्रेष्ठतरः – कालिदासः उत भवभूतिः?। महेश्वरः प्राह – “कवित्वे उभावपि तुल्यौ एव। परन्तु कालिदासः निश्चयज्ञानमतिः, भवभूतेस्तु तादृशः निश्चयज्ञानं नास्तीति भेदः। भवती न विश्वसिति चेत् तयोः परीक्षां कृत्वा निश्चिनोतु”।

गिरिजा तु कवयोः परीक्षार्थं वृद्धब्रह्मण्याः, कार्तिकेयः मृतशिशोश्च रूपे धृतवन्तौ। ततः पार्वती धारापुरीं गत्वा भोजराजस्य प्रासादस्य द्वारे मृतं शिशुं भुमौ निधाय तत्र कवीन् प्रतीक्षमाणा तत्र स्थितवती। राजसभायां समाप्तायां राजप्रासादतः बहिः आगच्छन्तं प्रत्येकं कविं संबोधयन्ती सा वृद्धब्राह्मणी उच्चैः अवदत् “शिशुर्मे शापवशाद् मृत्युंगतः। यदि कश्चित् ’पुरो निःसरणे रणः’ इत्येनां समस्यां पूरयति चेत् मम शिशुः शापत् मुक्तो भविष्यति। अतः भवद्भिः एषा समस्या कृपया पूरणीया” इति। तेषां एकैकोऽपि समस्यां अपूरयत्। तदा सा ब्राह्मणी तान् पृष्टवती “मम शिशुः किमर्थं न प्रत्युज्जीवितः?”। ते निरुत्तराः सन्तः ततो याताः। तदा भवभूतिः तत्र समागतः। ब्राह्मण्या प्रार्थितः सः समस्याः पूरणं एवमकरोत् –

यामीति प्रियपृष्टायाः प्रियायाः कण्ठसक्तयोः।
अश्रुजीवितयोरासीत् पुरो निस्सरणे रणः॥

(On being asked by the lover for permission to depart, a battle occurred between tears and life, located in the throat of the beloved, for leaving first.)

सा ब्राह्मणी भवभूतिं पृष्टवती “शिशुर्मे किमर्थं न प्रत्युज्जीवितः?”। सोऽब्रवीत् “नाहं जानामि। अहमेनां समस्यां इतोऽपि वरं न पूरयितुं शक्नोमि। कदाचित् कालिदासः कर्तुं शक्यते”। अचिरात् कालिदासः अपि तत्र समागत्य तया ब्राह्मण्या प्रार्थितः सन् एतां समस्यां अपूरयत्। कालिदासस्य भवभूतेश्च पूरणयोः मध्ये ईषदपि अंतरः नासीत्।

ब्राह्मणी कालिदासमपि पृष्टवती “शिशुर्मे किमर्थं न प्रत्युज्जीवितः?”। सोऽब्रवीत् “भवत्याः शिशुः न कदापि मृतः। अतः एव स न प्रत्युज्जीवति। समस्यामेनां इतोऽपि वरं न कोऽपि पूरयितुं शक्यते” इत्युक्त्वा कालिदासः ततो निर्गतः। एतत् सर्वं दृष्ट्वा कवित्वे कालिदासस्य भवभूतेश्च विषये महेश्वरेण यदुक्तं तत्सत्यमिति पार्वति अवगतवती।

Wisdom of a Weaver – कवयामि वयामि यामि

राजा भोजः कवीनां विदुषां च कृते कल्पतरु इवासीत्। भोजराज्ञा एवं आज्ञप्तं चासीत् –

विप्रोऽपि यो भवेन्मूर्खः स पुराद्बहिरस्तु मे।
कुम्भकारोऽपि यो विद्वान् स तिष्ठतु पुरे मम॥
इति॥

काले अतिक्रान्ते धारानगर्यां निवसन्तः सर्वे केवलं विदुषा कवयश्च आसन्। एकदा द्रविडदेशस्थस्य लक्ष्मीधरकवेः वैदुष्यात् प्रसन्नो भूत्वा भोजराजः मुख्यामात्यं प्राह – “अस्मै धारानगर्यां गृहं दीयतां” इति। अमात्यः निखिलमपि नगरं विलोक्य कमपि मूर्खं नापश्यत् यं निष्कास्य विदुषे गृहं दीयते। अन्ते स कस्यचित् कुविन्दस्य गृहं विलोक्य तमाह – “कुविन्द, गृहान्निःसर। तव गृहं विदुषे दातव्यम्” इति। तदा कुविन्दः अपि कुपितो भूत्वा राजभवनमागत्य राजानं प्रणम्य “देव, अमात्यः मां मूर्खं मत्वा नगराद् निःसारयितुमिच्छति। अहं मूर्खः पण्डितो वेति त्वं तु पश्य” इत्युक्त्वा श्लोकमेनं अवदत् –

काव्यं करोमि नहि चारुतरं करोमि यत्नात्करोमि यदि चारुतरं करोमि।
भूपालमौलिमणिमण्डितपूज्यपाद हे भोजराज कवयामि वयामि यामि॥

कुविन्देन प्रयुक्तं त्वंकारं ग्राम्यं मत्वा भोजराज एवमाह – “ललिता ते पदपङ्क्तिः, कवितामाधुर्यं च शोभनम्, किन्तु कविता विचार्यैव कर्तव्या” इति। तदा कुविन्दः प्रत्यवदत् –

बाल्ये सुतानां सुरते‍ऽङ्गनानां स्तुतौ कवीनां समरे भटानाम्।
त्वंकारयुक्ता हि गिरः प्रशस्ताः कस्ते प्रभो मोहभरः स्मर त्वम्॥

एतन्निशम्य भोजराजः “साधु भो कुविन्द, मा भैषी” इत्युक्त्वा तस्य अक्षरलक्षं ददौ।
___________________________
कुविन्दः – पटकारः, तंतुवायः/Weaver

Bhojaraja Escapes Death – मान्धाता स महीपतिः

पुरा धाराराज्ये सिन्धुलो नाम राजा शासनं करोति स्म। वृद्धस्य तस्य पुत्रः भोजः केवलं पञ्चवर्षीयः आसीत्। अतः सिन्धुलस्य निधनानन्तरं तस्य भ्राता मुञ्जः राजा अभवत्। किंचित्कालानन्तरं कश्चित् ज्यौतिषिकः मुञ्जमवदत् “भोजः वंगदेशं दक्षिणापथं च पञ्चपञ्चाशत् वर्षाणि शासनं करिष्यति” इति। तदाकर्ण्य मुञ्जः एवं अचिन्तयत् “यदि भोजः राजा भविष्यति चेत् तदाहं जीवन्नपि मृत इव भविष्यति। एतन्निरोद्धुं मया यत्नः कर्तव्यः” इति। तदनन्तरं सः वंगदेशाधीशं वत्सराजं आहूय तमाह – “त्वया भोजः वनं नीत्वा हन्तव्यः। तस्य शिरः अत्रानेतव्यं च”। भोजं हन्तुं अनिच्छन्नपि मुञ्जस्य आज्ञां शिरसा वहन् वत्सराजः भोजं राजप्रसादतः वनं नीतः।

तत्र भोजः छुरिकया स्वजङ्घां छित्वा रक्तमादाय तृणेन एकस्मिन् वटपत्रे कञ्चन श्लोकं लिखित्वा वत्सं प्राह – “वत्स, पत्रमेनं राज्ञे दातव्यं। इदानीं राजाज्ञां विधेहि” इति। परन्तु तत्रोपस्थितेन स्वानुजेन उपदिष्टः वत्सः पश्चात्तापपीडितः सन् भोजं ’क्षमस्व’ इत्युक्त्वा घनान्धकारे तं स्वगृहं नीत्वा भूगर्भस्थे एकस्मिन् प्रकोष्ठे निक्षिप्य रक्षितवान्। तदनन्तरं वत्सराजः भोजस्य कृतकमेकं मस्तकं कारयित्वा मुञ्जराजसमीपं गत्वा तद् मुण्डं, भोजस्य पत्रं च अदात्। तस्मिन् पत्रे भोजकुमारेण श्लोकोऽयं लिखितः आसीत् –

मान्धाता स महीपतिः कृतयुगालङ्कारभूतो गतः
सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः।
अन्ये चापि युधिष्ठिरप्रभृतयो याता दिवं भूपते
नैकेनापि समं गता वसुमती नूनं त्वया यास्यति॥

राजा च तत्पठित्वा मूर्च्छितो भूत्वा भुमौ पपात। स अपि “भ्रात्रा ममोत्संगे स्थापितः भोजकुमारः पितृव्येण मया हतः। अधमोऽहं न जीवितुमर्हामि” इति चिन्तयित्वा पश्चात्तपविवशो भूत्वा प्राणान् त्यक्तुं निश्चितवान्। दैववशात् तदा कश्चन योगीन्द्रः तत्रागत्य मुञ्जं समाश्चसितवान्। सः योगीन्द्रः स्वतपोबलेन मृतं भोजं प्रत्युज्जीवितवान्। मुञ्जराजः सद्य एव कुमारं भोजं राजसिंहासने निवेशयित्वा, तं राज्यं दत्वा पत्न्या सह तपोवनं अगच्छत्। तदनन्तरं भोजराजस्तु स्वराज्यं चिरकालं बुभुजे।

Family life of Siva – स पपौ कुटुम्बकलहादीशोऽपि हालाहलम्

प्रत्येकस्य गृहस्थस्य जीवने क्लेशाः बहवः सन्ति। परमेश्चरस्यापि कुटुम्बे एतादृशाः क्लेशाः सन्तीति कश्चित् कविः अनेन श्लोकेन वर्णयति –

अत्तुं वाञ्छति वाहनं गणपतेराखुं क्षुधार्त्तः फणी
तं च क्रौञ्चरिपोः शिखी च गिरिजासिंहोऽपि नागाननम्।
गौरी जन्हुसुतामसूयति कलानाथं कपालाननो
निर्विण्णः स पपौ कुटुम्बकलहादीशोऽपि हालाहलम्॥

ईशस्य अवस्था एतादृशी चेत् सामान्यानां जनानां कुटुम्बजीवनं कियत् क्लेशकरं स्यात् इति वयं ऊहितुं शक्नुमः॥

आखुः – मूषकः, क्रौञ्चरिपुः – कार्तिकेयः/स्कन्दः (पुरा देवेन्द्रस्कन्दयोः विवादवेलायां क्रौञ्चो नाम पर्वतः देवेन्द्रस्य कृते अनृतं उक्तवान्। स्कन्दः क्रुद्धो भूत्वा क्रौञ्चं प्रहृतवान् इति पौराणिकाः वदन्ति। अतः कार्तिकेयः क्रौञ्चरिपुरित्यप्यभिधीयते।), नागाननः – गणेशः, जन्हुसुता – गंगा, कलानाथः – चन्द्रमा, कपालाननः – शंभोः भूतविशेषः

A Humorous Story from Melpattur’s life – कर्णमूलमुपाश्रिता

पुरा केरले अम्बलप्पुषा (चेम्बकश्शेरी) देशे देवनारायणेति राजा समभवत्। स विद्वान्, गुणज्ञः, भक्तश्च आसीत्। प्रतिदिनं प्रातः स्नानं, पूजादिकं च कृत्वा महाभारतपारायणं श्रवणीयमिति तस्य नियमः आसीत्। तदनन्तरमेव सः प्रातराशः करोति स्म। तेन एकः विद्वान् ब्राह्मणः अपि नियोजितः आसीत्। एकस्मिन् दिने स ब्राह्मणः काले न आगतः इत्यतः राज्ञः प्रातराशार्थं विलम्बः अभवत्। महाभारतं पठितुं कमपि विदुषं आनेतुं स भृत्यान् आज्ञापितवान्। किंचिदनन्तरं भृत्यैः एकः ब्राह्मणः समानीतः। राजा तं अपृच्छत् “किं भवान् महाभारतं संयोजयित्वा पठितुं शक्यते वा?” इति। सः ब्राह्मणः “किंचिद् जानामि” इत्यब्रवीत्। तदनन्तरं स ब्राह्मणः महाभारतस्य कर्णपर्वं पठितुं आरभत। तन्मध्ये स श्लोकमेनमपि अपठत्।

भीमसेनगदात्रस्ता दुर्योधनवरूथिनी।
शिखा खल्वाटकस्येव कर्णमूलमुपाश्रिता॥

श्लोकोऽयं न महाभारतान्तर्गतः परन्तु अनेन ब्राह्मणेनैव रचितः इति राजा देवनारायणः तत्क्षणमेव अवगतवान्। स अचिन्तयत् “संयोजयित्वा पठितुं शक्यते वा” इति मया पृष्टं इत्यतः खल्वाटं मां उपहसितुं अनेन एवं कृतम्। एषः न सामान्यः ब्राह्मणः, महापण्डितः मेल्पत्तूर् नारायणभट्टतिरिः एव” इति।

तत्क्षणमेव मेल्पत्तूर नारायणभट्टतिरिः राजानं प्रसादयितुं श्लोकमेनं रचित्वा पठितवान् –

अव्यञ्जनस्तार्क्ष्यकेतुर्यत्पदं घटयिष्यति।
तत्ते भवतु कल्पान्तं देवनारायणप्रभो॥

व्यञ्जनाक्षराभ्यां विना “तार्क्ष्यकेतुः, “आयुः” भवति। अतः श्लोकार्थः “हे देवनारायणप्रभो, ते आयुः कल्पान्तं भवतु” इत्यस्ति। अनेन श्लोकेन प्रसन्नः राजा मेल्पत्तूर वर्यं यथायोग्यं सत्कृतवान्। एषः पण्डित एव श्रीमन्नारायणीयस्य कर्ता अपि।

प्रथमश्लोके “कर्णमूलं” इत्यस्य अर्थद्वयमस्तीति च स्मर्तव्यम्।

Story of a quick-witted scholar – पण्डितस्य प्रत्युत्पन्नमतित्वम्

एकदा कश्चिद् राजा कस्यचन पण्डितस्य वैदुष्ये प्रसन्नो भूत्वा तमेकं महिषीं दातुम् आज्ञापितवान्। राजभृत्याः तमेकं जरठां महिषीं अयच्छन्। पण्डितः तां महिषीं नीत्वा राजसमक्षं गत्वा स्वमुखं महिष्याः कर्णयोः समीपं स्थापितवान्। तद् विलोक्य राज्ञा पृष्टं “हे पण्डित, इयं महिषी भवन्तं किं उक्तवती? इति॥ महिष्याः उत्तररूपेण पण्डितः महीपतिं श्लोकमेनं श्रावितवान् –

भर्ता मे महिषासुरः कृतयुगे देव्या भवान्या हत-
स्तस्मात्तद्दिनतो भवामि विधवा वैधव्यधर्मा ह्यहम्।
दन्ता मे गलिताः कुचा विगलिता भग्नं विषाणद्वयम्
वृद्धायां मयि गर्भसंभवविधिं पृच्छन्न किं लज्जसे॥

पण्डितस्य प्रत्युत्पन्नमतित्वात् प्रसन्नो भूत्वा राजा तस्मै एकां यौवनयुक्तां महिषीं अदापयत्॥

प्रसंगोऽयं चौधरी रामसिंहेन विरचितात् “सुभाषितमञ्जूषा” इत्यस्मात् पुस्तकादुद्धृतः।

Tragic Death of Mahakavi Magha – हिरण्यमेवार्जय निष्फलाः कलाः

शिशुपालवधस्य रचयिता महाकविः माघः संस्कृतसाहित्ये सुविश्रुतः। माघकवेः काव्यसौष्टवं पुरस्कृत्य कश्चित् कविना लिखितः सर्वविदितोऽयं श्लोकः – “उपमा कालिदासस्य भारवेरर्थगौरवम्। दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः” इति॥

माघकविः अतीवदयालुः दानशीलश्च आसीत्। उदारहृदयेण तेन स्वस्य धनं सर्वं अन्येभ्यः दत्तम्। अतः तस्य अन्तिमदिनेषु स अत्यन्तं निर्धनः अभवत्। क्षुत्पिपासाभ्यां नितरां पीडितः सः अन्ते कस्यचन वृक्षस्य अधः शयानः स्वप्राणान् त्यक्तवान्। तदा तस्य हस्ते पत्रमेकं दृष्टं यस्मिन् श्लोकोऽयं आसीत् –

न भुज्यते व्याकरणं बुभुक्षितैः पिपासितैः काव्यरसो न पीयते।
न विद्यया केनचिदुद्धृतं कुलं हिरण्यमेवार्जय निष्फलाः कलाः॥

मानवजीवने अर्थः अनुपेक्षणीय एव, अतः अर्थस्य तिरस्कारो न कर्तव्य, इति प्रसङ्गोऽयं अस्मान् स्मारयति।

A Parable – “What is Bondage?” – को बद्धः?

एकदा एकस्मिन् गुरुकुले गुरुः शिष्यं बोधयति स्म, “मानवः मायया कथं बद्धो भवति” इति। शारीरिकं बन्धनं तु बाह्यचक्षुषा वयं दृष्टुं शक्नुमः। परन्तु मानसिकं बन्धनं तु दॄष्टिगोचरं न भवति। विवेकदृष्ट्या एव तद् ज्ञायते। तत्वमेतत् प्रतिपादयितुं गुरुः शिष्येण सह गुरुकुलात् बहिः आगतवान्। तत्र ताभ्यां एकः ग्रामीणः दृष्टः। स रज्जूबद्धामेकां धेनूं आनयति स्म। तद् विलोक्य गुरुः धेनोः समीपं गत्वा झटित्या तां बन्धनात् व्यमोचयत्। सद्य एव सा धेनुः धावितुं आरभत। तद्दृष्ट्वा स ग्रामीणोऽपि तस्याः पृष्ठतः धावितवान्।

तदा गुरुः शिष्यं उक्तवान् “पश्यतु एतत्, धेनोः बन्धनं तु केवलं शारीरिकमासीत्। सा रज्ज्वा एव बद्धा आसीत्। तस्या मनसि किमपि बन्धनं नासीत्। ग्रामीणस्य तु बन्धनं शारीरिकं नासीत्, परन्तु मानसिकम्। अत एव सः धावन्तीं धेनूं अनुसृतवान्। एवमेव सर्वे जनाः पुत्र-कलत्र-गृह-संपद्भिः सह रागवशात् बद्धा सन्ति। यावद् मानवः एतस्मात् बन्धनात् मुक्तो न भविष्यति तावत् तस्य दुःखस्यापि अन्तो न भविष्यति।

अस्मिन् सन्दर्भे एव कविनान्येन उक्तं –
आशा नाम मनुष्याणां काचिदाश्चर्यशृंखला। यया बद्धा प्रधावन्ति मुक्तास्तिष्ठन्ति पंगुवत्॥